Surya Ashtak Mantra
An eight verse octet in praise of Surya - the Sun God.
Suryaashtak Mantra - English (click to expand/collapse)
aadideva namastubhyam praseeda mama bhaaskara |
divaakara namastubhyam prabhaakara nomostute ||
saptaashva rathamaaroodham prachandam kashyapaatmajam |
shveta padmadharam devam tam suryam pranamaamyaham ||
lohitam rathamaaroodham sarvalokapitaamaham |
mahaapaap haram devam tam suryam pranamaamyaham ||
traigunyam cha mahaashooram brahmavishnu maheshvaram |
mahaapaap haram devam tam suryam pranamaamyaham ||
brimhitam tejah punnjam cha vaayumaakaasha meva cha |
prabhum cha sarvalokaanaam tam suryam pranamaamyaham ||
bandhookapushpa sankaasham haarakundala bhooshitam |
eka chakradharam devam tam suryam pranamaamyaham ||
tam suryam jagatkartaaram mahaatejah pradeepanam |
mahaapaap haram devam tam suryam pranamaamyaham ||
tam suryam jagataam naatham gyaanavigyaanamokshadam |
mahaapaap haram devam tam suryam pranamaamyaham ||
Suryaashtak Mantra - Sanskrit (click to expand/collapse)
सूर्याष्टक मन्त्र
आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर ।
दिवाकर नमस्तुभ्यं प्रभाकर नमोस्तुते ॥१॥
सप्ताश्व रथमारूढं प्रचण्डं कश्यपात्मजम् ।
श्वेत पद्मधरं देवं तं सूर्यं प्रणमाम्यहम् ॥२॥
लोहितं रथमारूढं सर्वलोकपितामहम् ।
महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥३॥
त्रैगुण्यं च महाशूरं ब्रह्मविष्णुमहेश्वरम ।
महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥४॥
बृह्मितं तेजःपुञ्जञ्च वायुमाकाशमेव च ।
प्रभुं च सर्वलोकानां तं सूर्यं प्रणमाम्यहम् ॥५॥
बन्धूकपुष्पसङ्काशं हारकुण्डलभूषितम् ।
एकचक्रधरं देवं तं सूर्यं प्रणमाम्यहम् ॥६॥
तं सूर्यं जगत्कर्तारं महातेज: प्रदीपनम् ।
महापाप हरं देवं तं सूर्यं प्रणमाम्यहम् ॥७॥
तं सूर्यं जगतां नाथं ज्ञानविज्ञानमोक्षदम् ।
महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥८॥
Suryaashtak Mantra, with on-screen lyrics in English
Suryaashtak Mantra, with on-screen lyrics in Sanskrit